B 368-10 Darśapaurṇamāsahautra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/10
Title: Darśapaurṇamāsahautra
Dimensions: 23 x 9.6 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4612
Remarks:


Reel No. B 368-10 Inventory No. 16243

Title Darśapaurṇamāsahautraprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 4.6 cm

Folios 11

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation hotra and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4612

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha darśapauṇamāsahautraprayogaḥ ||

hotā kṛtāvaśyakakriyaḥ | hotar ehīty ukte | adhvaryudevatā ācakṣva | tāsām ānupūrvya uccaiḥ (rū)pāṃ śrutāṃ ca yajamānasya pravaranakṣatranāmadheyāni ca | prāg udag āhavanīyād avasthāya prāgmukho yajñopavītyācamya dakṣiṇāvṛddhihāraṃ prapadyate | (fol. 1v1–4)

End

idaṃ viṣnur vicakrame tredhā nidadhe padaṃ | samūbha(!)m asya pāṃ(!)sure svāhā | bhūḥ svāhā | bhuvaḥ svāhā | sva[ḥ] svāhā| bhūrbhuvaḥsvaḥ svāhā | saṃsthāya (!) ṣkāmati (!) | oṃ ca me svaraś ca me yajño pacate namaś ca | yatte nyūnaṃ tasmai ta upapattetiriktaṃ tasmai te namaḥ || (fol. 11r1–4)

Colophon

iti saṃṣthājapaḥ || || || saṃtiṣṭhateṣṭiḥ || ❁ || || viśveśvarāya namaḥ || kṛṣṇāya namaḥ ❁ || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || rām || (fol. 11r4–6)

Microfilm Details

Reel No. B 36810

Date of Filming 21-11-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-07-2009

Bibliography